Class 8 Sanskrit chapter 1 question answer सुभाषितानि

Follow US On 🥰
WhatsApp Group Join Now Telegram Group Join Now

कक्षा 8 संस्कृत पाठ 1 प्रश्न उत्तर: सुभाषितानि class 8 प्रश्न उत्तर

TextbookNcert
ClassClass 8
SubjectSanskrit
ChapterChapter 1
Chapter Nameसुभाषितानि प्रश्न उत्तर
CategoryNcert Solutions
MediumHindi

क्या आप Class 8 Sanskrit chapter 1 question answer ढूंढ रहे हैं? अब आप यहां से सुभाषितानि class 8 प्रश्न उत्तर Download कर सकते हैं।

प्रश्न 1: पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।

उत्तर 1: छात्राः स्वयं कुर्वन्ति।

प्रश्न 2: श्लोकांशेषु रिक्तस्थानानि पूरयत-(श्लोक के अंशों में रिक्त स्थान की पूर्ति कीजिए-)
(क) समुद्रमासाद्य ………………………..
(ख) ……………………….. वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं …………………………….. पशूनाम्।
(घ) विद्याफलं …………………………… कृपणस्य सौख्यम्।
(ङ) पौरुषं विहाय यः ……………………….. अवलम्बते। ।
(च) चिन्तनीया हि विपदाम् …………………………. प्रतिक्रियाः ।

उत्तर 2: (क) समुद्रमासाद्य भवन्त्यपेया:।
(ख) समुद्रमासाद्य भवन्त्यपेया:।
(ग) तद्भागधेयं परमं पशूनाम्‌।
(घ) विद्याफलं व्यसनिनं कृपणस्य सौख्यम्‌।
(ङ) पौरषं विहाय यः दैवम् अवलम्बते।
(च) चिन्तनीया हि विपदाम् आदौ प्रतिक्रियाः।

प्रश्न 3: प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) व्यसनिन: किं नश्यति?
(ख) कस्य यशः नश्यति?
(ग) मधुमक्षिका किं जनयति?
(घ) मधुरसूक्तरस के सृजन्ति?
(ङ) अर्थिनः केभ्यः विमुखा न यान्ति।

उत्तर 3: (क) विद्याफलम्,
(ख) लुब्धस्य,
(ग) माधुर्यम्,
(घ) सन्तः
(ङ) महीरुहेभ्यः

प्रश्न 4: अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
यथा- कंजूस कृपणः
कड़वा …………….
पूँछ …………..
सन्तः …………….
लोभी ……………….
मधुमक्खी ………………….
तिनका ………………

उत्तर 4: कंजूस – कृपणः
कड़वा – तिक्तः
पूँछ – पुच्छम्
लोभी – लुब्धः
मधुमक्खी – मधुमक्षिका
तिनका – तृणम्

प्रश्न 5: अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

यथा- सन्तः मधुरसूक्तरसं सृजन्ति।

  1. (क) निर्गुणाः प्रायः भवन्ति दोषाः।
  2. (ख) गुणेषु गुणाः भवन्ति।
  3. (ग) मधुमक्षिका माधुर्यं जनयेत्।
  4. (घ) पिशुनस्य मैत्री यशः नाशयति।
  5. (ङ) नदः समुद्रामासाद्य अपेयाः भवन्ति।

उत्तर 5: कर्त्ता एवं क्रिया

कर्त्ताक्रिया
दोषा:भवन्ति
गुणाःभवन्ति
मधुमक्षिकाजनयेत्
मैत्रीनाशयति
नदःभवन्ति

प्रश्न 6: रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) गुणा: गुणज्ञेषु गुणाः भवन्ति।
(ख) नद्यः सुस्वादुतोयाः भवन्ति।
(ग) लुब्धस्य यशः नश्यति।
(घ) मधुमक्षिका माधुर्यमेव जनयति।
(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।

उत्तर 6: (क) के गुणज्ञेषु गुणाः भवन्ति?
(ख) काः सुस्वादुतोयाः भवन्ति?
(ग) कस्य यशः नश्यति?
(घ) का माधुर्यमेव जनयति?
(ङ) तस्य कुत्र तिष्ठन्ति वायसाः?

प्रश्न 7: उदाहरणानुसारं पदानि पृथक् कुरुत-
यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य
1. माधुर्यमेव – ……………. + ……………….
2. अल्पमेव – ……………. + ……………….
3. सर्वमेव – ……………. + ……………….
4. दैवमेव – ……………. + ……………….
5. महात्मनामुक्ति: – ……………. + ……………….
6. विपदामादावेव – ……………. + ……………….

उत्तर 7: माधुर्यमेव – माधुर्यम् + एव

अल्पमेव – अल्पम् + एव

सर्वमेव – सर्वम् + एव

दैवमेव – दैवम् + एव

महात्मनामुक्तिः – महात्मनाम् + मुक्तिः

विपदामादावेव – विपदाम् + आदौ + एव

यह भी देखें ✯ कक्षा 8

💞 SHARING IS CARING 💞
Ncert Books PDF

English Medium

Hindi Medium

Ncert Solutions and Question Answer

English Medium

Hindi Medium

Revision Notes

English Medium

Hindi Medium

Related Chapters