कक्षा 8 संस्कृत पाठ 1 प्रश्न उत्तर: सुभाषितानि class 8 प्रश्न उत्तर
Textbook | Ncert |
Class | Class 8 |
Subject | Sanskrit |
Chapter | Chapter 1 |
Chapter Name | सुभाषितानि प्रश्न उत्तर |
Category | Ncert Solutions |
Medium | Hindi |
क्या आप Class 8 Sanskrit chapter 1 question answer ढूंढ रहे हैं? अब आप यहां से सुभाषितानि class 8 प्रश्न उत्तर Download कर सकते हैं।
प्रश्न 1: पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
उत्तर 1: छात्राः स्वयं कुर्वन्ति।
प्रश्न 2: श्लोकांशेषु रिक्तस्थानानि पूरयत-(श्लोक के अंशों में रिक्त स्थान की पूर्ति कीजिए-)
(क) समुद्रमासाद्य ………………………..
(ख) ……………………….. वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं …………………………….. पशूनाम्।
(घ) विद्याफलं …………………………… कृपणस्य सौख्यम्।
(ङ) पौरुषं विहाय यः ……………………….. अवलम्बते। ।
(च) चिन्तनीया हि विपदाम् …………………………. प्रतिक्रियाः ।
उत्तर 2: (क) समुद्रमासाद्य भवन्त्यपेया:।
(ख) समुद्रमासाद्य भवन्त्यपेया:।
(ग) तद्भागधेयं परमं पशूनाम्।
(घ) विद्याफलं व्यसनिनं कृपणस्य सौख्यम्।
(ङ) पौरषं विहाय यः दैवम् अवलम्बते।
(च) चिन्तनीया हि विपदाम् आदौ प्रतिक्रियाः।
प्रश्न 3: प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) व्यसनिन: किं नश्यति?
(ख) कस्य यशः नश्यति?
(ग) मधुमक्षिका किं जनयति?
(घ) मधुरसूक्तरस के सृजन्ति?
(ङ) अर्थिनः केभ्यः विमुखा न यान्ति।
उत्तर 3: (क) विद्याफलम्,
(ख) लुब्धस्य,
(ग) माधुर्यम्,
(घ) सन्तः
(ङ) महीरुहेभ्यः
प्रश्न 4: अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
यथा- कंजूस कृपणः
कड़वा …………….
पूँछ …………..
सन्तः …………….
लोभी ……………….
मधुमक्खी ………………….
तिनका ………………
उत्तर 4: कंजूस – कृपणः
कड़वा – तिक्तः
पूँछ – पुच्छम्
लोभी – लुब्धः
मधुमक्खी – मधुमक्षिका
तिनका – तृणम्
प्रश्न 5: अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि
यथा- सन्तः मधुरसूक्तरसं सृजन्ति।
- (क) निर्गुणाः प्रायः भवन्ति दोषाः।
- (ख) गुणेषु गुणाः भवन्ति।
- (ग) मधुमक्षिका माधुर्यं जनयेत्।
- (घ) पिशुनस्य मैत्री यशः नाशयति।
- (ङ) नदः समुद्रामासाद्य अपेयाः भवन्ति।
उत्तर 5: कर्त्ता एवं क्रिया
कर्त्ता | क्रिया |
---|---|
दोषा: | भवन्ति |
गुणाः | भवन्ति |
मधुमक्षिका | जनयेत् |
मैत्री | नाशयति |
नदः | भवन्ति |
प्रश्न 6: रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) गुणा: गुणज्ञेषु गुणाः भवन्ति।
(ख) नद्यः सुस्वादुतोयाः भवन्ति।
(ग) लुब्धस्य यशः नश्यति।
(घ) मधुमक्षिका माधुर्यमेव जनयति।
(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।
उत्तर 6: (क) के गुणज्ञेषु गुणाः भवन्ति?
(ख) काः सुस्वादुतोयाः भवन्ति?
(ग) कस्य यशः नश्यति?
(घ) का माधुर्यमेव जनयति?
(ङ) तस्य कुत्र तिष्ठन्ति वायसाः?
प्रश्न 7: उदाहरणानुसारं पदानि पृथक् कुरुत-
यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य
1. माधुर्यमेव – ……………. + ……………….
2. अल्पमेव – ……………. + ……………….
3. सर्वमेव – ……………. + ……………….
4. दैवमेव – ……………. + ……………….
5. महात्मनामुक्ति: – ……………. + ……………….
6. विपदामादावेव – ……………. + ……………….
उत्तर 7: माधुर्यमेव – माधुर्यम् + एव
अल्पमेव – अल्पम् + एव
सर्वमेव – सर्वम् + एव
दैवमेव – दैवम् + एव
महात्मनामुक्तिः – महात्मनाम् + मुक्तिः
विपदामादावेव – विपदाम् + आदौ + एव