Class 8 Sanskrit chapter 12 question answer कः रक्षति कः रक्षितः

Follow US On 🥰
WhatsApp Group Join Now Telegram Group Join Now

कक्षा 8 संस्कृत पाठ 12 प्रश्न उत्तर: कः रक्षति कः रक्षितः class 8 प्रश्न उत्तर

TextbookNcert
ClassClass 8
SubjectSanskrit
ChapterChapter 12
Chapter Nameकः रक्षति कः रक्षितः प्रश्न उत्तर
CategoryNcert Solutions
MediumHindi

क्या आप Class 8 Sanskrit chapter 12 question answer ढूंढ रहे हैं? अब आप यहां से कः रक्षति कः रक्षितः class 8 प्रश्न उत्तर Download कर सकते हैं।

प्रश्न 1: प्रश्नानामुत्तराणि एकपदेन लिखत-
(क) केन पीडितः वैभव: बहिरागत:?
(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति?
(घ) वयं शिक्षिताः अपि कथमाचरामः?
(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?

उत्तर 1: (क) प्रचण्डोष्मणा
(ख) वृक्षाः
(ग) अवकरभाण्डारम्
(घ) आशिक्षितेव (अशिक्षिताः इव)
(ङ) पर्यावरणस्य
(च) तालुः

प्रश्न 2: पूर्णवाक्येन उत्तराणि लिखत-
(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
(ग) विनयः संगीतामाहूय किं वदति?
(घ) रोजलिन् आगत्य किं करोति?
(ङ) अन्त जोसेफ: पर्यावरणक्षायै कः उपायः बाधयति?

उत्तर 2: (क) परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः तु सर्वथा अवरुद्धः।
(ख) अस्माभिः बहुभूकिमभवनानां भूमिगतमार्गाणां मेट्रोमार्गाणाम् उपरिगमिसेतूनां च निर्माणाय वृक्षाः कर्त्यन्ते।
(ग) विनयः संगीतामाहूय ‘महोदये! कृपां कुरु मार्गे भ्रमभ्यः’ इति वदति।
(घ) रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरं मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरमण्डले पातयति।
(ङ) अन्ते जोसेफः पर्यावरणरक्षायै कथयति यत् तेषां पितॄणां शिक्षकाणां च सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः । तथा च पर्यावरेण साकं पशवः अपि रक्षणीयाः।

प्रश्न 3: रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) जागरूकतया एवं स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।
(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।
(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।।

उत्तर 3: (क) कया एवं स्वच्छताऽभियानमपि गति प्राप्स्यति?
(ख) धेनुः कै सह प्लास्टिकस्यूतमपि खादति स्म?
(ग) कः सर्वथाऽवरुद्धः आसीत्?
(घ) सर्वे अवकरं संगृह्य कस्मिन् पातयन्ति?
(ङ) अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?
(च) सर्वे कुत्र/कम् प्राप्ताः मसन्नाः भवन्ति?

प्रश्न 4: सन्धिविच्छेदं पूरयत-
(क) ग्रीष्मर्ती ……… + ऋतौ
(ख) बहिरागत्य – बहिः + …………..
(ग) काञ्चित् – ……………… + चित्
(घ) तद्वनम् – ……………… + वनम्
(ङ) कलमेत्यादीनि – ……………… + ………………
(च) अतीवानन्दप्रदोऽयम् – ……………… + ……………

उत्तर 4: (क) ग्रीष्म + ऋतौ
(ख) आगत्य
(ग) कांश् + चित्
(घ) तत् + वनम्
(ङ) कलम् + एत्यादीनि
(च) अतीव + आनन्दप्रदः + अयम्

प्रश्न 5: विशेषणपदैः सह विशेष्यपदानि योजयत–

काञ्चित्अवकरम्
स्वच्छानिस्वास्थ्यकरी
पिहितेक्षतिः
स्वच्छताशान्तिम्
गच्छन्तिगृहाणि
अन्यत्अवकरकण्डोले
महतीमित्राणि

उत्तर 5:

काञ्चित्शान्तिम्
स्वच्छानिगृहाणि
पिहितेअवकरमण्डले
स्वच्छतास्वास्थ्यकरी
गच्छन्तिमित्राणि
अन्यत्अवकरम्
महतीक्षतिः

प्रश्न 6: शुद्धकथनानां समक्षम ‘आम्’ अशुद्धकथनानां समक्षं च ‘न’ इति लिखत-
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।
(ग) अस्माभिः पर्यावरणस्वच्छता प्रति प्रायः ध्यानं न दीयते।
(घ) वायु विना क्षणमपि जीवितुं न शक्यते।
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(छ) बालकाः धेनु कदलीफलानि भोजयन्ति।
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।

उत्तर 6: (क) न
(ख) आम्
(ग) आम्
(घ) आम्
(ङ) न
(च) आम्
(छ) न
(ज) आम्

प्रश्न 7: घटनाक्रमामनुसारं लिखत–
(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

उत्तर 7: घटनाक्रमानुसारं—

  1. (ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
  2. (च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
  3. (ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।
  4. (क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
  5. (ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
  6. (छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
  7. (ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
  8. (घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
यह भी देखें ✯ कक्षा 8

💞 SHARING IS CARING 💞
Ncert Books PDF

English Medium

Hindi Medium

Ncert Solutions and Question Answer

English Medium

Hindi Medium

Revision Notes

English Medium

Hindi Medium

Related Chapters