कक्षा 8 संस्कृत पाठ 13 प्रश्न उत्तर: क्षितौ राजते भारतस्वर्णभूमिः class 8 प्रश्न उत्तर
Textbook | Ncert |
Class | Class 8 |
Subject | Sanskrit |
Chapter | Chapter 13 |
Chapter Name | क्षितौ राजते भारतस्वर्णभूमिः प्रश्न उत्तर |
Category | Ncert Solutions |
Medium | Hindi |
क्या आप Class 8 Sanskrit chapter 13 question answer ढूंढ रहे हैं? अब आप यहां से क्षितौ राजते भारतस्वर्णभूमिः class 8 प्रश्न उत्तर Download कर सकते हैं।
प्रश्न 1: प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) इयं धरा कैः स्वर्णवद् भाति?
(ख) भारतस्वर्णभूमिः कुत्र राजते?
(ग) इयं केषां महाशक्तिभिः पूरिता?
(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
(ङ) अत्र किं सदैव सुपूर्णमस्ति?
उत्तर 1: (क) शस्यैः
(ख) क्षितौ
(ग) अणूनाम्
(घ) प्रबन्धे
(ङ) खाद्यान्नभाण्डम्
प्रश्न 2: समानार्थकपदानि पाठात् चित्वा लिखत-
(क) पृथिव्याम् ……………. (क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख़) सुशोभते …………… (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् ………… (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् ………… (शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् ……… (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)
उत्तर 2: (क) पृथिव्याम् क्षितौ
(ख) सुशोभते भाति
(ग) बुद्धिमताम् विपश्चिज्जनानाम्
(घ) मयूराणाम् शिखीनाम्
(ङ) अनेकेषाम् बहूनाम्
प्रश्न 3: श्लोकांशमेलनं कृत्वा लिखत-
(क) त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः | नदीनां जलं यत्र पीयूषतुल्यम् |
(ख) सदा पर्वणामुत्सवानां धरेयम् | जगद्वन्दनीया च भूः देवगेया |
(ग) वने दिग्गजानां तथा केशरीणाम् | क्षितौ राजते भारतस्वर्णभूमिः |
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् | अणूनां महाशक्तिभिः पूरितेयम् |
(ङ) इयं वीरभोग्या तथा कर्मसेव्या | तटीनामियं वर्तते भूधराणाम् |
उत्तर 3: (क) – अणूनां महाशक्तिभिः पूरितेयम्।
(ख) – क्षितौ राजते भारतस्वर्णभूमिः।
(ग) – तटीनामियं वर्तते भूधराणाम्।
(घ) – नदीनां जलं यत्र पीयूषतुल्यम्।
(ङ) – जगद्वन्दनीया च भूः देवगेया
प्रश्न 4: चित्रं दृष्ट्वा ( पाठात् ) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत-
(क) अस्मिन् चित्रे एका …………… वहति।
(ख) नदी ……………… नि:सरति।।
(ग) नद्याः जलं …………… भवति।
(घ) ………………शस्यसेचनं भवति।
(ङ) भारतः ……………… भूमिः अस्ति।
उत्तर 4: (क) अस्मिन् चित्रे एका नदी वहति।
(ख) नदी भूधरेभ्यः निःसरति।
(ग) नद्याः जलं पीयुषतुल्यम् भवति।
(घ) जलेन शस्यसेचनं भवति।
(ङ) भारतः वीर भूमिः अस्ति।
प्रश्न 5: चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत-
(क) अस्मिन् चित्रे ………………………. दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ………………………. युद्धे भवति।
(ग) भारतः एतादृशानां ………………………. प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ……………………….
(ङ) आधुनिकैः अस्त्रैः ………………………. अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ………………………. सहायतया बहूनि कार्याणि भवन्ति।
उत्तर 5: (क) अस्मिन् चित्रे अस्त्राणि दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां प्रयोगः युद्धे भवति।
(ग) भारतः एतादृशानां अस्त्राणाम् प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि भवति।
(ङ) आधुनिकै: अस्त्रै: सैनिकाः अस्मान् शत्रुभ्यः रक्षन्ति।
(च) उपग्रहाणाम् सहायतया बहूनि कार्याणि भवन्ति।
प्रश्न 6: (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
उत्तर 6: (क) अद्य दिपावली – उत्सवः अस्ति।
(ख) वयं परिवारस्य सर्वे जनाः सानन्दं दिवसमिमम् उद्यापयामः।
(ग) प्रातः आदावेव पुष्पमालया वयं स्वगृहं सज्जीकृत्य पूजाविधिम् सम्पादितवन्तः।
(घ) रात्रौ च मम भगिनी मात्रा सह दीपालोकेन गृहम् आलोकितवती।
(ङ) अहं च पित्रा सह सानन्दं स्फोटकहर्षम् अनुभवामि
प्रश्न 6: (आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत-
(क) ______________________
(ख) ______________________
(ग) ______________________
(घ) ______________________
(ङ) ______________________
उत्तर 6: (क) इदं चित्रं रक्षाबन्धन पर्वस्य अस्ति।
(ख) अत्र भगिनी भ्रातरं रक्षा सूत्रं बध्नाति।
(ग) भ्राता प्रसन्नः भवति।।
(घ) सः भगिन्यै उपहारं यच्छति।।
(ङ) सः भगिन्याः रक्षार्थं वचनानि अपि यच्छति।
प्रश्न 7: अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत-
(क) ______________________
(ख) ______________________
(ग) ______________________
(घ) ______________________
(ङ) ______________________
उत्तर 7: (क) इदं चित्रं वनस्य अस्ति।
(ख) अत्र अनेके वन्यजीवाः सन्ति।
(ग) मयूरः इतस्ततः भ्रमति।
(घ) मृगः तत्र उपविशति।
(ङ) वने अनेके वृक्षाः सन्ति।