Class 8 Sanskrit chapter 14 question answer आर्यभटः

Follow US On 🥰
WhatsApp Group Join Now Telegram Group Join Now

कक्षा 8 संस्कृत पाठ 14 प्रश्न उत्तर: आर्यभटः class 8 प्रश्न उत्तर

TextbookNcert
ClassClass 8
SubjectSanskrit
ChapterChapter 14
Chapter Nameआर्यभटः प्रश्न उत्तर
CategoryNcert Solutions
MediumHindi

क्या आप Class 8 Sanskrit chapter 14 question answer ढूंढ रहे हैं? अब आप यहां से आर्यभटः class 8 प्रश्न उत्तर Download कर सकते हैं।

प्रश्न 1: एकपदेन उत्तरत-
(क) सूर्यः कस्यां दिशायाम् उदेति?
(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?
(घ) आर्यभटेन कः ग्रन्थः रचित:?
(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?

उत्तर 1: (क) पूर्वस्याम् ।
(ख) पाटलीपुत्रे।
(ग) आर्यभट: ।
(घ) आर्यभटीयम्।
(ङ) आर्यभट: ।

प्रश्न 2: पूर्णवाक्येन उत्तरत-
(क) कः सुस्थापित: सिद्धांत?
(ख) चन्द्रग्रहणं कथं भवति?
(ग) सूर्यग्रहणं कथं दृश्यते?
(घ) आर्यभटस्य विरोधः किमर्थमभवत्?
(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्? 

उत्तर 2: (क) सूर्याचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति सम्प्रतं सुस्थापित: सिद्धान्तः।
(ख) सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।
(ग) पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।।
(घ) समाजे नूतनानां विचाराणां स्वीकारणे प्राय: सामान्यजना: काठिन्यमनुभवन्ति।
(ङ) आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।

प्रश्न 3: रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
(ग) आर्यभटस्य योगदानं गणितज्योतिषा संबद्धः वर्तते।
(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
(ङ) पृथ्वीसूर्ययो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?

उत्तर 3: (क) सूर्य कस्याम् दिशायाम् अस्तं गच्छति?
(ख) पृथिवी स्थिरा वर्तते इति कयो प्रचलिता रूढि:?
(ग) आर्यभटस्य योगदान केन संबद्धः वर्तन्ते?
(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः के काठिन्यमनुभवन्ति?
(ङ) कयो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहण भवति?

प्रश्न 4: मजूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

नौकाम्,               पृथिवी,              तदा,              चला,               अस्तं

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च ………… गच्छति।
(ख) सूर्यः अचल: पृथिवी च ……………
(ग) ………… स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते …………… चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः ………… स्थिरामनुभवति।

उत्तर 4: (क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियं अस्तं गच्छति।
(ख) सूर्यः अचल: पृथिवी च चला
(ग) पृथिवी स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः नौकाम् स्थिरामनुभवति।

प्रश्न 5: सन्धिविच्छेदं कुरुत-
ग्रन्थोऽयम् ………… + …………
सूर्याचलः ………… + …………
तथैव ………… + …………
कालातिगामिनी ……… + …………
प्रथमोपग्रहस्य ………… + …………

उत्तर 5:

  • ग्रन्थोऽयम् = ग्रन्थः + अयम्
  • सूर्याचलः = सूर्य + अचलः
  • तथैव = तथा + एव
  • कालातिगामिनी = कालाति + गामिनी
  • प्रथमोपग्रहस्य = प्रथमो + उपग्रहस्य

प्रश्न 6: (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत-
उदयः ……………
अचलः …………
अन्धकारः …………
स्थिरः ………………
समादर: ……………
आकाशस्य……………

उत्तर 6:

  • उदयः → अस्तः
  • अचलः → चलः
  • अन्धकारः → प्रकाशः
  • स्थिरः → चञ्चलः
  • समादरः → अनादरः
  • आकाशस्य → पातालस्य / पृथिव्याः

प्रश्न 6: (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-
संसारे ………………
इदानीम् ……………
वसुन्धरा ……………
समीपम् ……………
गणनम् ……………
राक्षसौ ……………

उत्तर 6: संसारे – लोके
इदानीम् – साम्प्रतम्
वसुन्धरा – पृथिवी
समीपम् – निकषा गणनम् – आकलनम्
राक्षसौ – दानवौ

प्रश्न 7: अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
साम्प्रतम् – ……………
निकषा – ………………
परितः – ………………
उपविष्ट: – ………………
कर्मभूमिः – ………………
वैज्ञानिकः – ………………

उत्तर 7:

  1. साम्प्रतम् – साम्प्रतम् अस्माकं देशः वैज्ञानिकप्रगत्याः उत्कर्षं प्राप्नोति।
  2. निकषा – जीवनं निकषा इव अस्ति, यत्र अस्माकं क्षमता परीक्ष्यते।
  3. परितः – गृहे परितः सुन्दरः उद्यानं अस्ति।
  4. उपविष्ट: – विद्यार्थी शिक्षकस्य समीपे उपविष्टः पठति।
  5. कर्मभूमिः – भारतदेशः अस्माकं कर्मभूमिः अस्ति।
  6. वैज्ञानिकः – सी.वी. रामन् प्रसिद्धः भारतीयः वैज्ञानिकः आसीत्।
यह भी देखें ✯ कक्षा 8

💞 SHARING IS CARING 💞
Ncert Books PDF

English Medium

Hindi Medium

Ncert Solutions and Question Answer

English Medium

Hindi Medium

Revision Notes

English Medium

Hindi Medium

Related Chapters