Class 8 Sanskrit chapter 2 question answer बिलस्य वाणी न कदापि मे श्रुता

Follow US On 🥰
WhatsApp Group Join Now Telegram Group Join Now

कक्षा 8 संस्कृत पाठ 2 प्रश्न उत्तर: बिलस्य वाणी न कदापि मे श्रुता प्रश्न उत्तर

TextbookNcert
ClassClass 8
SubjectSanskrit
ChapterChapter 2
Chapter Nameबिलस्य वाणी न कदापि मे श्रुता प्रश्न उत्तर
CategoryNcert Solutions
MediumHindi

क्या आप Class 8 Sanskrit chapter 2 question answer ढूंढ रहे हैं? अब आप यहां से बिलस्य वाणी न कदापि मे श्रुता class 8 प्रश्न उत्तर Download कर सकते हैं।

प्रश्न 1: उच्चारणं कुरुत-

कसि्ंमश्चित्विचिन्त्यसाध्विदम्
क्षुधार्तःएतच्छुवाभयसन्त्रस्तमनसाम्
सिंहपदपद्धति:समाह्वानम्प्रतिध्वनिः

उत्तर 1: छात्रः स्वमेव उच्चारणं करिष्यति। 

प्रश्न 2: एकपदेन उत्तरं लिखत-
(क) सिंहस्य नाम किम्?
(ख) गुहायाः स्वामी कः आसीत्?
(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः?
(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?
(ङ) गुहा केन प्रतिध्वनिता?

उत्तर 2: (क) खरनखरः,
(ख) दधिपुच्छः,
(ग) सूर्यास्तसमये,
(घ) भयसंत्रस्तमनसाम्,
(ङ) सिंहस्य गर्जनेन।

प्रश्न 3: पूर्णवाक्येन उत्तरत-
(क) खरनखरः कुत्र प्रतिवसति स्म?
(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
(ग) शृगालः किम् अचिन्तयत्?
(घ) शृगालः कुत्र पलायित:?
(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
(च) कः शोभते?

उत्तर 3: (क) खरनखरः वनस्य महत्यां गुहायां प्रतिवसति स्म।
(ख) महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत् यत् “अत्र कश्चित् जन्तुः निवसति, तस्मात् प्रतीक्षां करिष्यामि।”
(ग) शृगालः अचिन्तयत् यत् “यदि गुहायां प्रवेश करिष्यामि, तर्हि सिंहः मां हनिष्यति।”
(घ) शृगालः निकटस्थे वृक्षे पलायितः।
(ङ) गुहासमीपमागत्य शृगालः सिंहस्य पदचिह्नानि पश्यति।
(च) शूरः शोभते।

प्रश्न 4: रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
(ङ) आह्वानेन शृगाल: बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?

उत्तर 4: (क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?
(ख) किं नाम शृगालः गुहायाः स्वामी आसीत्?
(ग) एषा गुहा कस्य सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां कीदृशाः क्रियाः न प्रवर्तन्ते?
(ङ) आह्वानेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति?

प्रश्न 5: घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।
(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।
(ग) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।
(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत्‌।
(च) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

उत्तर 5: (ग) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।
(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
(ङ) सिंह: शृगालस्य आह्वानम करोत्‌।
(च) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

प्रश्न 6: यथानिर्देशमुत्तरत-
(क) ‘एकां महती गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत? 
(ख) तदहम् अस्य आह्वानं करोमि-अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्? 
(ग) यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्? 
(घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्? 

उत्तर 6: (क) अस्मिन् वाक्ये द्वेविशेषणपदे एकां महतीम् च स्तः।
(ख) ‘तदहम् अस्य आहवानं करोमि’–अत्र ‘अहम्’ इति पदं खरनखराय सिंहाय प्रयुक्तम्।
(ग) “यदि त्वं मां न आह्वयसि’, अस्मिन् वाक्ये कर्तृपदं त्वम् अस्ति।
(घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं ‘दृश्यते’ अस्ति।
(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये ‘अत्र’ अव्ययपदं अस्ति?

प्रश्न 7: मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

नीचैः, तदा, कश्चन, परम्, यदि, सहसा, तर्हि, यदा, च, दूरे

एकस्मिन् वने ______ व्याधः जालं विस्तीर्य ______ स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ______ आगच्छत्। ______ कपोताः तण्डुलान् अपश्यन् ______ तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ______ वने कोऽपि मनुष्यः नास्ति। ______ कुतः तण्डुलानाम् सम्भवः? ______ राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ______ निपतिताः। अतः उक्तम् ‘______ विदधीत न क्रियाम्’।

उत्तर 7: एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत्। यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति। तर्हि कुतः तण्डुलानाम् सम्भवः? परं राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले  निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।

यह भी देखें ✯ कक्षा 8

💞 SHARING IS CARING 💞
Ncert Books PDF

English Medium

Hindi Medium

Ncert Solutions and Question Answer

English Medium

Hindi Medium

Revision Notes

English Medium

Hindi Medium

Related Chapters