Class 8 Sanskrit Chapter 3 Question Answer डिजीभारतम्

Follow US On 🥰
WhatsApp Group Join Now Telegram Group Join Now

कक्षा 8 संस्कृत पाठ 3 प्रश्न उत्तर: डिजीभारतम् class 8 प्रश्न उत्तर

TextbookNcert
ClassClass 8
SubjectSanskrit
ChapterChapter 3
Chapter Nameडिजीभारतम् प्रश्न उत्तर
CategoryNcert Solutions
MediumHindi

क्या आप Class 8 Sanskrit chapter 3 question answer ढूंढ रहे हैं? अब आप यहां से डिजीभारतम् class 8 प्रश्न उत्तर Download कर सकते हैं।

प्रश्न 1: अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
(घ) कस्मिन् उद्योगे वृक्षाः उपयूज्यन्ते?
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

उत्तर 1: (क) संपूर्णविश्वे,
(ख) कालपरिवर्तनेन,
(ग) रूप्यकाणाम्,
(घ) कर्गदोद्योगे,
(ङ) चलदूरभाषयन्त्रेण।

प्रश्न 2: अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
(घ) वयम् कस्यां दिशि अग्रेसरामः?
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?

उत्तर 2: (क) प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।
(ख) संगणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तनं न्य़ूनतां यास्यति।
(ग) चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।
(घ) वयं डिजीभारतम् इत्यस्यां दिशि अग्रसरामः।
(ङ) वस्त्रपुटके रूप्यकाणाम् आवस्यकता न भवति।

प्रश्न 3: रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः?

उत्तर 3: (क) भोजपत्रोपरि किम् आरब्धम्?
(ख) लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?
(ग) कुत्र/केषु कक्षं सुनिश्चितं भवेत्?
(घ) सर्वाणि पत्राणि कस्मिन् सुरक्षितानि भवन्ति?
(ङ) वयम् किमर्थम् चिकित्सालयं गच्छाम:?

प्रश्न 4: उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-

विशेषणविशेष्य
(क) मौखिकम्(1)ज्ञानम्
(ख)मनोगताः(2)उपकारः
(ग)टंकिता(3)काले
(घ)महान्(4)विनिमयः
(ङ)मुद्राविहीनः(5)कार्याणि

उत्तर 4:

विशेषणविशेष्य
(क) मौखिकम्(1)ज्ञानम्
(ख)मनोगताः(3)काले
(ग)टंकिता(5)कार्याणि
(घ)महान्(2)उपकारः
(ङ)मुद्राविहीनः(4)विनिमयः

प्रश्न 5: अधोलिखितपदयोः संन्धिं कृत्वा लिखत-
(क) पदस्य + अस्य = …………………
(ख) तालपत्र + उपरि = …………………
(ग) च + अतिष्ठत = …………………
(घ) कर्गद + उद्योगे = …………………
(ङ) क्रय + अर्थम् = …………………
(च) इति + अनयोः = …………………
(छ) उपचार + अर्थम् = …………………

उत्तर 5: (क) पदस्य + अस्य = पदस्यास्य
(ख) तालपत्र + उपरि = तालपत्रोपरि
(ग) च + अतिष्ठत  = चातिष्ठत
(घ) कर्गद + उद्योगे =  कर्गदोद्योगे
(ङ) क्रय + अर्थम् = क्रयार्थम्
(च) इति + अनयोः = इत्यनयोः
(छ) उपचार + अर्थम् = उपचारार्थम्

प्रश्न 6: उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत-
यथा- जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति।
(क) आवश्यकता – ………………………………………………
(ख) सामग्री – ………………………………………………
(ग) पर्यावरण सुरक्षा – ………………………………………………
(घ) विश्रामगृहम् – ………………………………………………

उत्तर 6: (क) आवश्यकता – अद्यतने काले चलदूरवाण्याः आवश्यकता सर्वैर्रपि अनुभूयते।
(ख) सामग्री –  रन्धनार्थं सामग्री आपणतः आनेतव्या।
(ग) पर्यावरण सुरक्षा – पर्यावरणसुरक्षायै अस्माभिः जागरूकैः भाव्यम्।
(घ) विश्रामगृहम् – सम्प्रति विश्रामगृहेषु प्रायशः डेविट्-कार्डमाध्यमेन रूप्यकाणि प्रदीयन्ते।

प्रश्न 7: उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्ति कुरुत-
यथा : भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) ………………… पुस्तकं देहि। (छात्र)
(ख) अहम् ………………… वस्त्राणि ददामि। (निर्धन)
(ग) ………………… पठनं रोचते। (लता)
(घ) रमेशः ………………… अलम्। (सुरेश)
(ङ) ………………… नमः। (अध्यापक)

उत्तर 7: (क) छात्राय पुस्तकं देहि।
(ख) अहम् निर्धनाय वस्त्राणि ददामि।
(ग) लतायै पठनं रोचते।
(घ) रमेशः सुरेशाय अलम्।
(ङ) अध्यापकाय नमः।

यह भी देखें ✯ कक्षा 8

💞 SHARING IS CARING 💞
Ncert Books PDF

English Medium

Hindi Medium

Ncert Solutions and Question Answer

English Medium

Hindi Medium

Revision Notes

English Medium

Hindi Medium

Related Chapters