कक्षा 8 संस्कृत पाठ 4 प्रश्न उत्तर: सदैव पुरतो निधेहि चरणम् class 8 प्रश्न उत्तर
Textbook | Ncert |
Class | Class 8 |
Subject | Sanskrit |
Chapter | Chapter 4 |
Chapter Name | सदैव पुरतो निधेहि चरणम् प्रश्न उत्तर |
Category | Ncert Solutions |
Medium | Hindi |
क्या आप Class 8 Sanskrit chapter 4 question answer ढूंढ रहे हैं? अब आप यहां से सदैव पुरतो निधेहि चरणम् class 8 प्रश्न उत्तर Download कर सकते हैं।
प्रश्न 1: पाठे दत्तं गीतं सस्वरं गायत।
उत्तर 1: छात्र सुस्वर में गीत को गाएँ।
प्रश्न 2: अधोलिखिताना प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) स्वकीयं साधनं किं भवति?
(ख) पथि के विषमाः प्रखरा:?
(ग) सततं किं करणीयम्?
(घ) एतस्य गीतस्य रचयिता कः?
(ङ) सः कीदृशः कविः मन्यते?
उत्तर 2: (क) बलम्।
(ख) पाषाणाः।
(ग) ध्येय-स्मरणम्।
(घ) श्रीधरभास्कर-वर्णेकरः।
(ङ) राष्ट्रवादी।
प्रश्न 3: मजूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
निधेहि, विधेहि, जहीहि, देहि, भज, चल, कुरु |
यथा-त्वं पुरतः चरणं निधेहि।
(क) त्वं विद्यालयं …………………..|
(ख) राष्ट्रे अनुरक्तिं …………………..|
(ग) मयं जलं …………………..|
(घ) मूढ! ………………….. धनागमतृष्णाम्।
(ङ) ………………….. गोविन्दम् ।
(च) सततं ध्येयस्मरणं …………………..|
उत्तर 3: (क) त्वं विद्यालयं चल।
(ख) राष्ट्रे अनुरक्तिं विधेहि।
(ग) मह्यं जलं देहि।
(घ) मूढ! जहीहि धनागमतृष्णाम्।
(ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरु।
प्रश्न 4: (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचित कथनानां समक्षं’न’ इति लिखत।
यथा – पुरतः चरणं निधेहि। [आम्]
(क) निजनिकेतनं गिरिशिखरे अस्ति। [ ]
(ख) स्वकीयं बलं बाधकं भवति। [ ]
(ग) पथि हिंस्राः पशवः न सन्ति। [ ]
(घ) गमनं सुकरम् अस्ति। [ ]
(ङ) सदैव अग्रे एव चलनीयम्। [ ]
उत्तर 4: (क) निजनिकेतनं गिरिशिखरे अस्ति। [आम्]
(ख) स्वकीयं बलं बाधकं भवति। [न]
(ग) पथि हिंस्राः पशवः न सन्ति। [न]
(घ) गमनं सुकरम् अस्ति। [न]
(ङ) सदैव अग्रे एव चलनीयम्। [आम्]
प्रश्न 4: (आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
नगः – नागः
आरोहणम् – अवरोहणम्
विषमाः – समाः
उत्तर 4:
- परितः – पुरतः
- परितः (परि + तः) का अर्थ है ‘चारों ओर’ या ‘सार्वत्रिक’
- पुरतः (पुर + तः) का अर्थ है ‘सामने’ या ‘आगे’
- नगः – नागः
- नगः का अर्थ है ‘पहाड़’ या ‘पर्वत’
- नागः का अर्थ है ‘साँप’ या ‘सर्प’
- आरोहणम् – अवरोहणम्
- आरोहणम् का अर्थ है ‘चढ़ाई’ या ‘ऊपर चढ़ना’
- अवरोहणम् का अर्थ है ‘उतराई’ या ‘नीचे उतरना’
- विषमाः – समाः
- विषमाः का अर्थ है ‘असमान’ या ‘असमतल’
- समाः का अर्थ है ‘समान’ या ‘समतल’
प्रश्न 5: मजूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत।-
एव, खलु, तथा, परितः, पुरतः, सदा, विना |
(क) विद्यालयस्य ……………………… एकम् उद्यानम् अस्ति।
(ख) सत्यम् ……………………… जयते।।
(ग) किं भवान् स्नानं कृतवान् ……………………… ?
(घ) सः यथा चिन्तयति ……………………… आचरति।
(ङ) ग्राम ……………………… वृक्षाः सन्ति।
(च) विद्यां ……………………… जीवनं वृथा।
(छ) ……………………… भगवन्तं भज।
उत्तर 5: (क) विद्यालयस्य परितः एकम् उद्यानम् अस्ति।
(ख) सत्यम् एव जयते।।
(ग) किं भवान् स्नानं कृतवान् खलु ?
(घ) सः यथा चिन्तयति तथा आचरति।
(ङ) ग्राम परितः वृक्षाः सन्ति।
(च) विद्यां विना जीवनं वृथा।
(छ) सदा भगवन्तं भज।
प्रश्न 6: विलोमपदानि योजयत-(विलोम पदों का मिलान कीजिए-)
पुरतः – विरक्तिः
स्वकीयम् – आगमनम्।
भीतिः – पृष्ठतः
अनुरक्तिः – परकीयम्
गमनम् – साहसः
उत्तर 6: पुरतः – पृष्ठतः
स्वकीयम् – परकीयम्
भीतिः – साहसः
अनुरक्तिः – विरक्तिः
गमनम् – आगमनम्।
प्रश्न 7: (अ) लट्लकारपदेभ्यः लोट-विधिलिङ्लकारपदानां निर्माणं कुरुत-
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | पठतु | पठेत् |
खेलसि | ………… | ………… |
खादन्ति | ………… | ………… |
पिबामि | ………… | ………… |
हसत: | ………… | ………… |
नयामः | ………… | ………… |
उत्तर 7: (अ)
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | पठतु | पठेत् |
खेलसि | खेल | खेलेः |
खादन्ति | खादन्तु | खादेयुः |
पिबामि | पिबानि | पिबेयम् |
हसत: | हसताम् | हसेताम् |
नयामः | नयाम | नयेम |
प्रश्न 7: (आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
यथा- गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) ……………………..
राष्ट्र (चतुर्थी-एकवचने) ……………………..
पाषाण (सप्तमी-एकवचने) ……………………..
यान (द्वितीया-बहुवचने) ……………………..
शक्ति (प्रथमा-एकवचने)
पशु (सप्तमी-बहुवचने) ……………………..
उत्तर 7: (आ)
पथिन् (सप्तमी-एकवचने) → पथि
राष्ट्र (चतुर्थी-एकवचने) → राष्ट्राय
पाषाण (सप्तमी-एकवचने) → पाषाणे
यान (द्वितीया-बहुवचने) → यानानि
शक्ति (प्रथमा-एकवचने) → शक्तिः
पशु (सप्तमी-बहुवचने) → पशुषु