Class 8 Sanskrit chapter 5 question answer कण्टकेनैव कण्टकम्

Follow US On 🥰
WhatsApp Group Join Now Telegram Group Join Now

कक्षा 8 संस्कृत पाठ 5 प्रश्न उत्तर: कण्टकेनैव कण्टकम् class 8 प्रश्न उत्तर

TextbookNcert
ClassClass 8
SubjectSanskrit
ChapterChapter 5
Chapter Nameकण्टकेनैव कण्टकम् प्रश्न उत्तर
CategoryNcert Solutions
MediumHindi

क्या आप Class 8 Sanskrit chapter 5 question answer ढूंढ रहे हैं? अब आप यहां से कण्टकेनैव कण्टकम् class 8 प्रश्न उत्तर Download कर सकते हैं।

प्रश्न 1: एकपदेन उत्तरं लिखत-
(क) व्याधस्य नाम किम् आसीत्?
(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
(ग) कस्मै किमपि अकार्यं न भवति?
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
(ङ) सर्वः किं समीहते? ।
(च) नि:सहायो व्याघ्रः किमयाचत?

उत्तर 1: (क) चञ्चलः,
(ख) वने (जाले),
(ग) क्षुधार्ताय,
(घ) लोमशिका,
(ङ) स्वार्थम्,
(च) प्राणाभिक्षाम्।

प्रश्न 2: पूर्ण वाक्येन उत्तरत-
(क) चञ्चलेन वने किं कृतम्?
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
(घ) चञ्चलः ‘मातृस्वसः!’ इति को सम्बोधितवान्?
(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?

उत्तर 2: (क) चञ्चलेन वने जालं विस्तीर्यमम्।
(ख) व्याधेन आनीतेन नद्या: जलं पीत्वा व्याघ्रस्य पिपासा शान्ता अभवत्‌।
(ग) जलं पीत्वा व्याघ्र: अवदत्‌ यत्, “शान्ता मे पिपासा साम्प्रतं बुभुक्षितोऽस्मि। इदाभीम् अहं त्वां खादिष्यामि।”
(घ) चञ्चल: ‘मातृस्वस:!’ इति लोमशिकां सम्बोधितवान्‌।
(ङ) जाले पुन: बद्धं व्याघ्रं दृष्ट्वा व्याध: प्रसन्नो भूत्वा गृहं प्रत्यावर्तत।

प्रश्न 3: अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति –

कः/काकं/कां
यथा – इदानीम् अहं त्वां खादिष्यामि।व्याघ्रःव्याधम्
(क) कल्याणं भवतु ते।…………..…………..
(ख) जना: मयि स्नानं कुर्वन्ति।…………..…………..
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्।…………..…………..
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति।…………..…………..
(ड़) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।…………..…………..

उत्तर 3:

कः/काकं/कां
यथा – इदानीम् अहं त्वां खादिष्यामि।व्याघ्रःव्याधम्
(क) कल्याणं भवतु ते।व्याघ्रःव्याधम्
(ख) जना: मयि स्नानं कुर्वन्ति।नद्या: जलम्व्याधम्
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्।चञ्चल:व्याघ्रम्
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति।वृक्ष:व्याधम्
(ड़) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।लोमशिकाव्याघ्रम्

प्रश्न 4: रेखांकित पदमाधृत्य प्रश्ननिर्माणम्-
(क) व्याधः व्याघ्र जालात् बहिः निरसारयत्।
(ख) चञ्चल: वृक्षम् उपगम्य अपृच्छत्।
(ग) व्याघ्रः लोमशिकायै निखिल कथां न्यवेदयत्।
(घ) मानवाः वृक्षाणां छायायां विरमन्ति।।
(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।

उत्तर 4: (क) व्याधः व्याघ्रं कस्मात् बहिः निरसारयत् ?
(ख) चञ्चलः कम् उपगम्य अपृच्छत् ?
(ग) व्याघ्रः कस्मै निखिलां कथां न्यवेदयत्?
(घ) मानवाः केषां छायायां विरमन्ति?
(ङ) व्याघ्रः कस्याः जलेन व्याधस्य पिपासामशमयत्?

प्रश्न 5: मञ्जूषातः पदानि चित्वा कथां पूरयत-

वृद्ध:, कृतवान्, अकस्मात्, दृष्ट्वा, मोचयितुम्, साटृहासम, क्षुद्रः, तर्हि, स्वकीयैः, कर्तनम्

एकस्मिन्‌ वने एक: ______ व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं ______ किन्तु जालात्‌ मुक्त: नाभवत्‌। ______ तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं ______ स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां ______ इच्छामि। तच्छ्रुत्वा व्याघ्र: ______ अवदत्‌-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ______ अहं त्वां न हनिष्यामि। मूषक: ______ लघुदन्तै: तज्जालं ______ कृत्वा तं व्याघ्रं बहि: कृतवान्‌।

उत्तर 5: एकस्मिन्‌ वने एक: वृद्ध: व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं कृतवान्‌ किन्तु जालात्‌ मुक्त: नाभवत्‌। अकस्मात्‌ तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं दृष्ट्वा स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां मोचयितुम्‌ इच्छामि। तच्छ्रुत्वा व्याघ्र: साट्टहासम्‌ अवदत्‌-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषक: स्वकीयै: लघुदन्तै: तज्जालं कर्तनम्‌ कृत्वा तं व्याघ्रं बहि: कृतवान्‌।

प्रश्न 6: यथानिर्देशमुत्तरत-
(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये विशेषणपदं किम्।
(ख) अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।
(ग) “सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्।।
(घ) सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
(ङ) “का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।

उत्तर 6: (क) अस्मिन् वाक्ये ‘सर्वाम्’ विशेषणपदम् अस्ति।
(ख) अत्र ‘अहम्’ इति सर्वनामपदं ‘चंचलाय’ प्रयुक्तम्।
(ग) अस्मिन् वाक्ये ‘सर्व:’ पदं कर्तृपदम् अस्ति।
(घ) इति वाक्ये ‘सहसा’ पदम् अव्ययपदम् अस्ति।
(ङ) अस्मिन् वाक्ये विज्ञापन’ पदं क्रियापदम् अस्ति। अस्य पदस्य परिचय वर्तते
उपसर्गः – वि, धातुः – ज्ञा, प्रत्ययः – णिच्, लकारः – लोट् लकारः,
पुरुषः – मध्यम पुरुषः, वचनम् – एकवचनम्

प्रश्न 7: (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत –

 एकवचनम्द्विवचनम्बहुवचनम्
मातृ (प्रथमा)मातामातरौमातर:
स्वसृ (प्रथमा)………………………
मातृ (तृतीया)मात्रामातृभ्याम्मातृभिः
स्वसृ (तृतीया)………………………
स्वसृ (सप्तमी)स्वसरीस्वस्रो:स्वसृषु
मातृ (सप्तमी)………………………
स्वसृ (षष्ठी)स्वसुःस्वस्रो:स्वसणाम्
मातृ (षष्ठी)………………………

उत्तर 7:

 एकवचनम्द्विवचनम्बहुवचनम्
मातृ (प्रथमा)मातामातरौमातर:
स्वसृ (प्रथमा)स्वसास्वसारौस्वसारः
मातृ (तृतीया)मात्रामातृभ्याम्मातृभिः
स्वसृ (तृतीया)स्वस्त्रास्वसृभ्याम्स्वसृभिः
स्वसृ (सप्तमी)स्वसरीस्वस्रो:स्वसृषु
मातृ (सप्तमी)स्वसुःस्वस्रो:………
स्वसृ (षष्ठी)स्वसुःस्वस्रो:स्वसणाम्
मातृ (षष्ठी)मातुःमात्रोःमातॄणाम्

प्रश्न 7: (आ) धातुं प्रत्ययं च लिखत –
पदानि = धातुः + प्रत्ययः
यथा- गन्तम = गम् + तुमुन्
द्रष्टुम् = ………. + …………
करणीय = ………. + …………
पातुम् = ………. + …………
खादितुम् = ………. + …………
कृत्वा = ………. + …………

उत्तर 7: द्रष्टुम् = दृश् + तुमुन्
करणीय = कृ + अनियर्
पातुम् = पा + तुमुन्
खादितुम् = खाद् + तुमुन्
कृत्वा = कृ + क्त्वा

यह भी देखें ✯ कक्षा 8

💞 SHARING IS CARING 💞
Ncert Books PDF

English Medium

Hindi Medium

Ncert Solutions and Question Answer

English Medium

Hindi Medium

Revision Notes

English Medium

Hindi Medium

Related Chapters