कक्षा 8 संस्कृत पाठ 6 प्रश्न उत्तर: गृहं शून्यं सुतां विना class 8 प्रश्न उत्तर
Textbook | Ncert |
Class | Class 8 |
Subject | Sanskrit |
Chapter | Chapter 6 |
Chapter Name | गृहं शून्यं सुतां विना प्रश्न उत्तर |
Category | Ncert Solutions |
Medium | Hindi |
क्या आप Class 8 Sanskrit chapter 6 question answer ढूंढ रहे हैं? अब आप यहां से गृहं शून्यं सुतां विना class 8 प्रश्न उत्तर Download कर सकते हैं।
प्रश्न 1: अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषयां लिखत-
(क) दिष्ट्या का समागता?
(ख) राकेशस्य कार्यालये का निश्चिता?
(ग) राकेशः शालिनीं कुत्र गन्तुं कथयति?
(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
(ङ) राकेशः कस्या तिरस्कारं करोति?
(च) शालिनी भ्रातरम् का प्रतिज्ञां कर्तुं कथयति?
(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवित?
उत्तर 1: (क) दिष्ट्या शालिनी समागता।
(ख) राकेशस्य कार्यालये सभा निश्चिता।
(ग) राकेशः शालिनीं गृहम् गन्तुं कथयति।
(घ) सायंकाले भ्राता कार्यालयात् आगत्य भोजनं करोति।
(ङ) राकेशः स्वस्य जीवनस्य तिरस्कारं करोति।
(च) शालिनी भ्रातरं सत्यस्य मार्गे गमनस्य प्रतिज्ञां कर्तुं कथयति।
(छ) यत्र नार्यः न पूज्यन्ते तत्र सर्वाः क्रियाः निष्फलाः भवन्ति।
प्रश्न 2: अधोलिखितपदानां संस्कृतरूपं ( तत्समरूपं) लिखत-
(क) कोख
(ख) साथ
(ग) गोद
(घ) भाई
(ङ) कुआँ
(च) दूध
उत्तर 2: (क) कुक्षि
(ख) सह
(ग) क्रोडम्
(घ) भ्राता
(ङ) कूपः
(च) दुग्धम्
प्रश्न 3: उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(क) मात्रा सह पुत्री गच्छति (मातृ)
(ख) …………………………. विना विद्या न लभ्यते (परिश्रम)
(ग) छात्रः …………………………. लिखति (लेखनी)
(घ) सूरदासः …………………………. अन्धः आसीत् (नेत्र)
(ङ) सः …………………………. साकम् समयं यापयति।। (मित्र)
उत्तर 3: (क) मात्रा सह पुत्री गच्छति।
(ख) परिश्रमेण विना विद्या न लभ्यते।
(ग) छात्रः लेखन्या लिखति।
(घ) सूरदासः नेत्राभ्यां अन्धः आसीत्।
(ङ) सः मित्रेण साकम् समयं यापयति।
प्रश्न 4: ‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(1) स्वस्था – (क) कृत्यम्
(2) महत्वपूर्णा – (ख) पुत्री
(3) जघन्यम् – (ग) वृत्तिः
(4) क्रीडन्ती – (घ) मनोदशा
(5) कुत्सिता – (ङ) गोष्ठी
उत्तर 4: ‘क’ स्तम्भः – ‘ख’ स्तम्भः
(1) स्वस्था – (घ) मनोदशा
(2) महत्वपूर्णा – (ङ) गोष्ठी
(3) जघन्यम् – (क) कृत्यम्
(4) क्रीडन्ती – (ख) पुत्री
(5) कुत्सिता – (ग) वृत्तिः
प्रश्न 5: अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
(क) श्वः
(ख) प्रसन्ना
(ग) वरिष्ठा
(घ) प्रशंसितम्
(ङ) प्रकाशः
(च) सफलाः
(छ) निरर्थकः
उत्तर 5: (क) श्वः – ह्यः
(ख) प्रसन्ना – कुण्ठिता
(ग) वरिष्ठा – कनिष्ठा
(घ) प्रशंसितम् – गर्हितम्
(ङ) प्रकाशः – अन्धकारः
(च) सफलाः – अफलाः
(छ) निरर्थकः – सार्थकः
प्रश्न 6: रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) प्रसन्नतायाः विषयोऽयम्।
(ख) सर्वकारस्य घोषणा अस्ति।
(ग) अहम् स्वापराधं स्वीकरोमि।
(घ) समयात् पूर्वम् आया सं करोषि।
(ङ) अम्बिका क्रोडे उपविशति।
उत्तर 6: (क) कस्याः विषयोऽयम्?
(ख) कस्य घोषणा अस्ति?
(ग) अहम् किम्/कम् स्वीकरोमि?
(घ) कस्मात् पूर्वम् आया सं करोषि?
(ङ) अम्बिका कुत्र उपविशति?
प्रश्न 7: अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत
यथा- नोक्तवती = न + उक्तवती
सहसैव = सहसा + ………….
परामर्शानुसारम् = ……………. + अनुसारम्
वधार्हा = …………. + अर्हा
अधुनैव = अधुना + ………………
प्रवृत्तोऽपि = प्रवृत्तः + ……………
उत्तर 7: सहसैव = सहसा + एव
परामर्शानुसारम् = परामर्शः + अनुसारम्
वधार्हा = वधः + अर्हा
अधुनैव = अधुना + एव
प्रवृत्तोऽपि = प्रवृत्तः + अपि