Class 8 Sanskrit chapter 7 question answer भारतजनताऽहम्

Follow US On 🥰
WhatsApp Group Join Now Telegram Group Join Now

कक्षा 8 संस्कृत पाठ 7 प्रश्न उत्तर: भारतजनताऽहम् class 8 प्रश्न उत्तर

TextbookNcert
ClassClass 8
SubjectSanskrit
ChapterChapter 7
Chapter Nameभारतजनताऽहम् प्रश्न उत्तर
CategoryNcert Solutions
MediumHindi

क्या आप Class 8 Sanskrit chapter 7 question answer ढूंढ रहे हैं? अब आप यहां से भारतजनताऽहम् class 8 प्रश्न उत्तर Download कर सकते हैं।

प्रश्न 1: पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-

उत्तर 1: विद्यार्थी स्वर में पदों का वाचन करें।

प्रश्न 2: प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) अहं वसुंधराम् किम् मन्ये?
(ख) मम सहजा प्रकृति का अस्ति?
(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
(घ) अहं मित्रस्य चक्षुषा किं पश्यन्ती भारतजनताऽस्मि?

उत्तर 2: (क) कुटुम्बम्
(ख) मैत्री
(ग) कुलिशात्
(घ) संसारम्

प्रश्न 3: प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) भारतजनताऽहम् कैः परिपूता अस्ति?
(ख) समं जगत् कथं मुग्धमस्ति?
(ग) अहं किं किं चिनोमि?
(घ) अहं कुत्र सदा दृश्ये
(ङ) समं जगत् कैः कै: मुग्धम् अस्ति?

उत्तर 3: (क) भारतजनताऽहम् धर्मेण, धैर्येण, ज्ञानेन च परिपूता अस्मि।
(ख) समं जगत् सत्येन, प्रेमणा, करुणया च मुग्धम् अस्ति।
(ग) अहं प्रेमं, श्रद्धां, विश्वासं च चिनोमि।
(घ) अहं सदा हृदये, कर्मसु, श्रद्धायां च दृश्ये।
(ङ) समं जगत् सत्येन, अहिंसया, धैर्येण च मुग्धम् अस्ति।

प्रश्न 4: सन्धिविच्छेदं पूरयत-
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = …………………. + ………………
(ग) चिनोम्युभयम् = .चिनोमि + …………………
(घ) नृत्यैर्मुग्धम् = ……………………… + मुग्ध म्।
(ङ) प्रकृतिरस्ति = प्रकृतिः + ……………..
(च) लोकक्रीडासक्ता = लोकक्रीडा + …………………

उत्तर 4: (क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमात् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता

प्रश्न 5: विशेषण-विशेष्य पदानि मेलयत-

विशेषण-पदानिविशेष्य-पदानि
सुकुमाराजगत्
सहजासंसारे
विश्वस्मिन्भारतजनता
समम्प्रकृति
समस्तेजगति

उत्तर 5:

विशेषण-पदानिविशेष्य-पदानि
सुकुमाराभारतजनता
सहजाप्रकृति
विश्वस्मिन्जगति
समम्जगत्
समस्तेसंसारे

प्रश्न 6: समानार्थकानि पदानि मेलयत–

जगतिनदी
कुलिशात्पृथ्वीम्
प्रक्रुतिःसंसारे
चक्षुषास्वभावः
तटिनीव्रजात्
वसुंधराम्नेत्रेण

उत्तर 6:

जगतिसंसारे
कुलिशात्व्रजात्
कुलिशात्स्वभावः
चक्षुषानेत्रेण
तटिनीनदी
वसुंधराम्पृथ्वीम्

प्रश्न 7: उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत-
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
(ग) अहम् अविवेका भारतजनता अस्मि।
(घ) अहं वसुंधराम् कुटुम्बं न मन्ये।
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।

उत्तर 7:(क) आम्।
(ख) आम्।
(ग) न।
(घ) न।
(ङ) आम्।

यह भी देखें ✯ कक्षा 8

💞 SHARING IS CARING 💞
Ncert Books PDF

English Medium

Hindi Medium

Ncert Solutions and Question Answer

English Medium

Hindi Medium

Revision Notes

English Medium

Hindi Medium

Related Chapters