कक्षा 8 संस्कृत पाठ 8 प्रश्न उत्तर: संसारसागरस्य नायकाः class 8 प्रश्न उत्तर
Textbook | Ncert |
Class | Class 8 |
Subject | Sanskrit |
Chapter | Chapter 8 |
Chapter Name | संसारसागरस्य नायकाः प्रश्न उत्तर |
Category | Ncert Solutions |
Medium | Hindi |
क्या आप Class 8 Sanskrit chapter 8 question answer ढूंढ रहे हैं? अब आप यहां से संसारसागरस्य नायकाः class 8 प्रश्न उत्तर Download कर सकते हैं।
प्रश्न 1: एकपदेन उत्तरत-
(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
(ख) गजपरिमाणं कः धारयति?
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
(घ) के शिल्पिरूपेण न समादृताः भवन्ति?
उत्तर 1: (क) राजस्थानस्य।
(ख) गजधर:।
(ग) सम्मानमपि।
(घ) गजधरा:।
प्रश्न 2: अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) तडागाः कुत्र निर्मीयन्ते स्म?
(ख) गजधराः कस्मिन् रूपे परिचिताः?
(ग) गजधराः किं कुर्वन्ति स्म?
(घ) के सम्माननीया:?
उत्तर 2: (क) तडागाः अशेषे हि देशे निर्मीयन्ते स्म।
(ख) गजधराः ‘समाजस्य गाम्भीर्यस्य मापकाः’ इति रूपेण परिचिताः।
(ग) गजधरा: नगरनियोजनात् लघुनिर्माण पर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म।
(घ) गजधराः सम्माननीयाः।
प्रश्न 3: रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।
(ख) तेषां स्वामिनः असमर्थाः सन्ति।
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
(घ) गजधरः सुन्दरः शब्दः अस्ति।
(ङ) तडागाः संसारसागराः कथ्यन्ते।
उत्तर 3: (क) कस्य दायित्वं गजधराः निभालयन्ति स्म?
(ख) केषां स्वामिनः असमर्थाः सन्ति?
(ग) कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?
(घ) कः सुन्दरः शब्दः अस्ति?
(ङ) के संसारसागराः कथ्यन्ते?
प्रश्न 4: अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
(क) अद्य + अपि = …………
(ख) ………… + …………= स्मरणार्थम्।
(ग) इति + अस्मिन् = …………
(घ) ……… + ………… = एतेष्वेव
(ङ) सहसा + एव = ………
उत्तर 4: (क) अद्यापि = अद्य + अपि
(ख) स्मरण + अर्थम् = स्मरणार्थम्
(ग) इत्यास्मिन् = इति + अस्मिन्
(घ) एतेषु + एव = एतेष्वेव
(ङ) सहसैव = सहसा + एव
प्रश्न 5: मजूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-
रचयन्ति, गृहीत्वा, सहसा, जिज्ञासा, सह |
(क) छात्राः पुस्तकानि …………………. विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः माला ………………….।।
(ग) मम मनसि एका …………………. वर्तते।
(घ) रमेशः मित्र …………………. विद्यालयं गच्छति।
(ङ) …………………. बालिका तत्र अहसत्।
उत्तर 5: (क) छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः रचयन्ति।
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत्।
प्रश्न 6: पदनिर्माणं कुरुत-
धातुः प्रत्ययः पदम्
(i) यथा- कृ + तुमुन् = कर्तुम्
हृ + तुमुन् =………………….
तृ + तुमुन् =………………….
(ii) यथा- नम् + क्त्वा = नत्वा
गम् + क्त्वा =………………….
त्यज् + क्त्वा = ………………….
भुज् + क्त्वा =………………….
(iii) उपसर्गः धातुः प्रत्ययः = पदम्
यथा- उप गम् ल्यप् = उपगम्य
सम् पूज् ल्यप् = ………………….
आ नी ल्यप् = ………………….
प्र दा ल्यप् =………………….
उत्तर 6: (i)
हृ + तुमुन् = हार्तुम्
तृ + तुमुन् = तार्तुम्
(ii)
गम् + क्त्वा = गत्वा
त्यज् + क्त्वा = त्यक्त्वा
भुज् + क्त्वा = भुक्त्वा
(iii)
सम् + पूज् + ल्यप् = संपूज्य
आ + नी + ल्यप् = आनीय
प्र + दा + ल्यप् = प्रदाय
प्रश्न 7: कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
(i) यथा-विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)
(क) …………… उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) …………… सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् …………। (कापुरुष)
(ii) यथा-मृगा: मृगैः सह धावन्ति। (मृग)
(क) बालका…………सह पठन्ति। (बालिका)
(ख) पुत्…………सह आपणं गच्छति। (पितृ)
(ग) शिशुः ………… सह क्रीडति। (मातृ)
उत्तर 7: (i)
(क) ग्रामं उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) नगरं सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् कापुरुषम्। (कापुरुष)
(ii)
(क) बालका बालिकाभिः सह पठन्ति। (बालिका)
(ख) पुत् पित्रा सह आपणं गच्छति। (पितृ)
(ग) शिशुः मात्रा सह क्रीडति। (मातृ)