कक्षा 8 संस्कृत पाठ 9 प्रश्न उत्तर: सप्तभगिन्यः class 8 प्रश्न उत्तर
Textbook | Ncert |
Class | Class 8 |
Subject | Sanskrit |
Chapter | Chapter 9 |
Chapter Name | सप्तभगिन्यः प्रश्न उत्तर |
Category | Ncert Solutions |
Medium | Hindi |
क्या आप Class 8 Sanskrit chapter 9 question answer ढूंढ रहे हैं? अब आप यहां से सप्तभगिन्यः class 8 प्रश्न उत्तर Download कर सकते हैं।
प्रश्न 1: उच्चारणं कुरुत–
सुप्रभातम् | महत्त्वाधायिनी | पर्वपरम्पराभिः |
चतुर्विंशतिः | द्विसप्ततितमे | वंशवृक्षनिर्मितानाम् |
सप्तभगिन्यः | प्राकृतिकसम्पद्भि: | वंशोद्योगोऽयम् |
गुणगौरवदृष्ट्या | पुष्पस्तबकसदृशानि | अन्ताराष्ट्रियख्यातिम् |
उत्तर 1: संस्कृतशब्दानाम् उच्चारणं निम्नरूपेण भवति–
- सुप्रभातम् – su-prabhaa-tam
- महत्त्वाधायिनी – ma-hattvaa-dhaa-yinii
- पर्वपरम्पराभिः – parva-paramparaa-bhih
- चतुर्विंशतिः – chatur-vimsha-tih
- द्विसप्ततितमे – dvi-sapta-tita-me
- वंशवृक्षनिर्मितानाम् – vamsha-vriksha-nirmitaa-naam
- सप्तभगिन्यः – sapta-bhaginyaḥ
- प्राकृतिकसम्पद्भिः – praakritika-sampad-bhih
- वंशोद्योगोऽयम् – vamsho-dyogo-‘yam
- गुणगौरवदृष्ट्या – guna-gaurava-drishtyaa
- पुष्पस्तबकसदृशानि – pushpa-stabaka-sadrisha-ani
- अन्ताराष्ट्रियख्यातिम् – antaaraashtriya-khyaatim
प्रश्न 2: प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति?
(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?
उत्तर 2: (क) अष्टविंशति: ।
(ख) सप्तभगिन्य: ।
(ग) सप्तराज्यानाम्।
(घ) सप्त।
(ङ) वंशोद्योग:।
प्रश्न 3: पूर्णवाक्येन उत्तराणि लिखत-
(क) भगिनीसप्तके कानि राज्यानि सन्ति?
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?
(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
उत्तर 3: (क) भगिनी सप्तक में अरुणाचल प्रदेश, असम, मणिपुर, मिजोरम, मेघालय, नागालैंड और त्रिपुरा सात राज्य हैं।
(ख) यह प्रयोग प्रतीकात्मक है। कभी-कभी इन राज्यों को सामाजिक-सांस्कृतिक परिदृश्य में इस उपाधि से पहचाना जाता है।
(ग) सप्तभगिनी क्षेत्र में गारो, खासी, नागा, मिजो आदि कई जनजातियां निवास करती हैं।
(घ) इस क्षेत्र के लोग अपनी पारंपरिक कलाओं में निपुण हैं।
(ङ) वंशवृक्ष से बने उत्पादों का उपयोग वस्त्र, आभूषण से लेकर गृह निर्माण तक किया जाता है।
प्रश्न 4: रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि।
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।
उत्तर 4: (क) वयं कस्य राज्यानां विषये ज्ञातुमिच्छामि?
(ख) काः प्राचीनेनिहासे प्रायः स्वाधीनाः एव दृष्टाः?
(ग) प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते?
(घ) एतानि राज्यानि तु भ्रमणार्थं कीदृशाणि?
प्रश्न 5: यथानिर्देशमुत्तरत-
(क) ‘महोदये! मे भगिनी कथयति’-अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(ख) समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि-अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
(ग) एतेषां राज्यानां पुनः सङ्घघटनम् विहितम्-अत्र ‘सङ्घघटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते-अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
(ङ) “क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’-वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?
उत्तर 5: (क) ’महोदये! मे भगिनी कथयति’ – अत्र ’मे’ इति सर्वनामपदं स्वरायै प्रयुक्तम्।
(ख) सामाजिक – सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि – अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं भवति ’प्रथनम्’ इति।
(ग) एतेषां राज्यानां पुनः सङ्घटनं विहितम् – अत्र ’सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं भवति ’सङ्घटति’ इति।
(घ) अत्र वंशवृक्षाणां प्राचुर्यं विद्यते – अस्मिन् वाक्ये ’अल्पता’ इति पदस्य विपरीतार्थकं पदं हि ’प्राचुर्यम्’ इति।
(ङ) ’क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ – अस्मिन् वाक्ये ’सन्ति’ इति क्रियापदस्य समानार्थकं पदं हि ’वर्तते’ इति।
प्रश्न 6: (अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत-
तद्भव-पदानि | संस्कृत-पदानि |
यथा- सात | सप्त |
बहिन | ……………. |
संगठन | ……………. |
बाँस | ……………. |
आज | ……………. |
खेत | ……………. |
उत्तर 6:
तद्भव-पदानि | संस्कृत-पदानि |
बहिन | भगिनी |
संगठन | सङ्घटनम् |
बाँस | वंशम् |
आज | अद्य |
खेत | क्षेत्रम् |
प्रश्न 6: (आ) भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।
(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।
उत्तर 6: (क) अहसत्
(ख) लेखिका
(ग) शाखा
(घ) कपोतः
(ङ) यानम्।
प्रश्न 7: विशेष्य-विशेषणानाम् उचितं मेलनम् कुरुत-
विशेषण-पदानि | विशेष्य-पदानि |
अयम् | संस्कृति: |
संस्कृतिविशिष्टायाम् | इतिहासे |
महत्त्वाधायिनी | प्रदेश: |
प्राचीने | समवायः |
एक: | भारतभूमौ |
उत्तर 7:
विशेषण-पदानि | विशेष्य-पदानि |
अयम् | प्रदेश: |
संस्कृतिविशिष्टायाम् | भारतभूमौ |
महत्त्वाधायिनी | संस्कृति: |
प्राचीने | इतिहासे |
एक: | समवायः |